A 330-18 Ekādaśīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 330/18
Title: Ekādaśīmāhātmya
Dimensions: 24 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/946
Remarks:
Reel No. A 330-18 Inventory No. 80462
Title Ekādaśīmahātmya
Remarks assigned to the Brahmāṇḍa-Bhaviṣya-Brhmavaivartta-Skndapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 9.5 cm
Folios 5
Lines per Folio 10–12 irregular
Foliation figures in the upper left and lower right-hand margin beneath the Marginal Title Ekādaśi and kṛṣṇa,
Place of Deposit NAK
Accession No. 1/946/3
Manuscript Features
Stamp Candrasamśera
Twice filmed fol.5,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīyudhiṣṭhi (!) uvāca ||
āṣāḍhasya sitepakṣe kiṃ nāmaikādaśī bhvet ||
ko vidhiḥ kena vā †vīrṇaṃ† kiṃ purāpaṃ<ref name="ftn1">Read: prabhāvaṃ</ref>(!) ca vadsva me
śrīkṛṣṇa uvāca ||
kathayāmi mahāpuṇyā (!) svargamokṣapradāyinīṃ
kāmikā nāmanāmeti srvapāpaharāṃ parāṃ || 2 ||
yasyā śravaṇamātreṇa vājapāye (!) phalaṃ labhet ||
satyaṃ satyaṃ mayā coktaṃ nātaḥ parataraḥ nṛṇāṃ || (3 || ) (fol. 1v1–3)
«Sub: colophon:»
iti śrīskandapurāne vāmanaikādaśīmahātmyaṃ || || (fol. 7r4)
iti śrībrahmāṃṇḍapurāṇē bhādrakṛṣṇa jaikādaśīmahātmyaṃ || || (fol. 5v8–9)
End
rāja uvāca ||
kathayasva prasāden bhvn niṃdirāvrataṃ || 19 ||
vidhinā ken karttavyaṃ kasmin pakṣe tithau tathā ||
nārada uvāca ||
śṛṇu rājan hitaṃ vacmi vratasyāsya vidhi (!) śubhaṃ || 20 ||
aśvinasya (!) site pakṣe-(fol. 7v8–9)
Colophon
Microfilm Details
Reel No. A 330/18
Date of Filming 25-04-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 31-03-2004
Bibliography
<references/>