A 330-18 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/18
Title: Ekādaśīmāhātmya
Dimensions: 24 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/946
Remarks:


Reel No. A 330-18 Inventory No. 80462

Title Ekādaśīmahātmya

Remarks assigned to the Brahmāṇḍa-Bhaviṣya-Brhmavaivartta-Skndapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 9.5 cm

Folios 5

Lines per Folio 10–12 irregular

Foliation figures in the upper left and lower right-hand margin beneath the Marginal Title Ekādaśi and kṛṣṇa,

Place of Deposit NAK

Accession No. 1/946/3

Manuscript Features

Stamp Candrasamśera

Twice filmed fol.5,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīyudhiṣṭhi (!) uvāca ||

āṣāḍhasya sitepakṣe kiṃ nāmaikādaśī bhvet ||

ko vidhiḥ kena vā †vīrṇaṃ† kiṃ purāpaṃ<ref name="ftn1">Read: prabhāvaṃ</ref>(!) ca vadsva me

śrīkṛṣṇa uvāca ||

kathayāmi mahāpuṇyā (!) svargamokṣapradāyinīṃ

kāmikā nāmanāmeti srvapāpaharāṃ parāṃ || 2 ||

yasyā śravaṇamātreṇa vājapāye (!) phalaṃ labhet ||

satyaṃ satyaṃ mayā coktaṃ nātaḥ parataraḥ nṛṇāṃ || (3 || ) (fol. 1v1–3)

«Sub: colophon:»

iti śrīskandapurāne vāmanaikādaśīmahātmyaṃ || || (fol. 7r4)

iti śrībrahmāṃṇḍapurāṇē bhādrakṛṣṇa jaikādaśīmahātmyaṃ || || (fol. 5v8–9)

End

rāja uvāca ||

kathayasva prasāden bhvn niṃdirāvrataṃ || 19 ||

vidhinā ken karttavyaṃ kasmin pakṣe tithau tathā ||

nārada uvāca ||

śṛṇu rājan hitaṃ vacmi vratasyāsya vidhi (!) śubhaṃ || 20 ||

aśvinasya (!) site pakṣe-(fol. 7v8–9)

Colophon

Microfilm Details

Reel No. A 330/18

Date of Filming 25-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 31-03-2004

Bibliography


<references/>